Declension table of ?tīkṣṇadaṃṣṭraka

Deva

MasculineSingularDualPlural
Nominativetīkṣṇadaṃṣṭrakaḥ tīkṣṇadaṃṣṭrakau tīkṣṇadaṃṣṭrakāḥ
Vocativetīkṣṇadaṃṣṭraka tīkṣṇadaṃṣṭrakau tīkṣṇadaṃṣṭrakāḥ
Accusativetīkṣṇadaṃṣṭrakam tīkṣṇadaṃṣṭrakau tīkṣṇadaṃṣṭrakān
Instrumentaltīkṣṇadaṃṣṭrakeṇa tīkṣṇadaṃṣṭrakābhyām tīkṣṇadaṃṣṭrakaiḥ tīkṣṇadaṃṣṭrakebhiḥ
Dativetīkṣṇadaṃṣṭrakāya tīkṣṇadaṃṣṭrakābhyām tīkṣṇadaṃṣṭrakebhyaḥ
Ablativetīkṣṇadaṃṣṭrakāt tīkṣṇadaṃṣṭrakābhyām tīkṣṇadaṃṣṭrakebhyaḥ
Genitivetīkṣṇadaṃṣṭrakasya tīkṣṇadaṃṣṭrakayoḥ tīkṣṇadaṃṣṭrakāṇām
Locativetīkṣṇadaṃṣṭrake tīkṣṇadaṃṣṭrakayoḥ tīkṣṇadaṃṣṭrakeṣu

Compound tīkṣṇadaṃṣṭraka -

Adverb -tīkṣṇadaṃṣṭrakam -tīkṣṇadaṃṣṭrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria