सुबन्तावली ?तीक्ष्णबुद्धि आ

Roma

स्त्रीएकद्विबहु
प्रथमातीक्ष्णबुद्धि आ तीक्ष्णबुद्धि ए तीक्ष्णबुद्धि आः
सम्बोधनम्तीक्ष्णबुद्धि ए तीक्ष्णबुद्धि ए तीक्ष्णबुद्धि आः
द्वितीयातीक्ष्णबुद्धि आम् तीक्ष्णबुद्धि ए तीक्ष्णबुद्धि आः
तृतीयातीक्ष्णबुद्धि अया तीक्ष्णबुद्धि आभ्याम् तीक्ष्णबुद्धि आभिः
चतुर्थीतीक्ष्णबुद्धि आयै तीक्ष्णबुद्धि आभ्याम् तीक्ष्णबुद्धि आभ्यः
पञ्चमीतीक्ष्णबुद्धि आयाः तीक्ष्णबुद्धि आभ्याम् तीक्ष्णबुद्धि आभ्यः
षष्ठीतीक्ष्णबुद्धि आयाः तीक्ष्णबुद्धि अयोः तीक्ष्णबुद्धि आनाम्
सप्तमीतीक्ष्णबुद्धि आयाम् तीक्ष्णबुद्धि अयोः तीक्ष्णबुद्धि आसु

अव्यय ॰तीक्ष्णबुद्धि अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria