सुबन्तावली ?तीक्ष्णार्चिस्

Roma

पुमान्एकद्विबहु
प्रथमातीक्ष्णार्चिः तीक्ष्णार्चिषौ तीक्ष्णार्चिषः
सम्बोधनम्तीक्ष्णार्चिः तीक्ष्णार्चिषौ तीक्ष्णार्चिषः
द्वितीयातीक्ष्णार्चिषम् तीक्ष्णार्चिषौ तीक्ष्णार्चिषः
तृतीयातीक्ष्णार्चिषा तीक्ष्णार्चिर्भ्याम् तीक्ष्णार्चिर्भिः
चतुर्थीतीक्ष्णार्चिषे तीक्ष्णार्चिर्भ्याम् तीक्ष्णार्चिर्भ्यः
पञ्चमीतीक्ष्णार्चिषः तीक्ष्णार्चिर्भ्याम् तीक्ष्णार्चिर्भ्यः
षष्ठीतीक्ष्णार्चिषः तीक्ष्णार्चिषोः तीक्ष्णार्चिषाम्
सप्तमीतीक्ष्णार्चिषि तीक्ष्णार्चिषोः तीक्ष्णार्चिःषु

समास तीक्ष्णार्चिस्

अव्यय ॰तीक्ष्णार्चिस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria