सुबन्तावली ?तीक्ष्णाग्र

Roma

पुमान्एकद्विबहु
प्रथमातीक्ष्णाग्रः तीक्ष्णाग्रौ तीक्ष्णाग्राः
सम्बोधनम्तीक्ष्णाग्र तीक्ष्णाग्रौ तीक्ष्णाग्राः
द्वितीयातीक्ष्णाग्रम् तीक्ष्णाग्रौ तीक्ष्णाग्रान्
तृतीयातीक्ष्णाग्रेण तीक्ष्णाग्राभ्याम् तीक्ष्णाग्रैः तीक्ष्णाग्रेभिः
चतुर्थीतीक्ष्णाग्राय तीक्ष्णाग्राभ्याम् तीक्ष्णाग्रेभ्यः
पञ्चमीतीक्ष्णाग्रात् तीक्ष्णाग्राभ्याम् तीक्ष्णाग्रेभ्यः
षष्ठीतीक्ष्णाग्रस्य तीक्ष्णाग्रयोः तीक्ष्णाग्राणाम्
सप्तमीतीक्ष्णाग्रे तीक्ष्णाग्रयोः तीक्ष्णाग्रेषु

समास तीक्ष्णाग्र

अव्यय ॰तीक्ष्णाग्रम् ॰तीक्ष्णाग्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria