Declension table of ?tigyamāna

Deva

NeuterSingularDualPlural
Nominativetigyamānam tigyamāne tigyamānāni
Vocativetigyamāna tigyamāne tigyamānāni
Accusativetigyamānam tigyamāne tigyamānāni
Instrumentaltigyamānena tigyamānābhyām tigyamānaiḥ
Dativetigyamānāya tigyamānābhyām tigyamānebhyaḥ
Ablativetigyamānāt tigyamānābhyām tigyamānebhyaḥ
Genitivetigyamānasya tigyamānayoḥ tigyamānānām
Locativetigyamāne tigyamānayoḥ tigyamāneṣu

Compound tigyamāna -

Adverb -tigyamānam -tigyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria