Declension table of ?tignvānā

Deva

FeminineSingularDualPlural
Nominativetignvānā tignvāne tignvānāḥ
Vocativetignvāne tignvāne tignvānāḥ
Accusativetignvānām tignvāne tignvānāḥ
Instrumentaltignvānayā tignvānābhyām tignvānābhiḥ
Dativetignvānāyai tignvānābhyām tignvānābhyaḥ
Ablativetignvānāyāḥ tignvānābhyām tignvānābhyaḥ
Genitivetignvānāyāḥ tignvānayoḥ tignvānānām
Locativetignvānāyām tignvānayoḥ tignvānāsu

Adverb -tignvānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria