Declension table of ?tignvāna

Deva

NeuterSingularDualPlural
Nominativetignvānam tignvāne tignvānāni
Vocativetignvāna tignvāne tignvānāni
Accusativetignvānam tignvāne tignvānāni
Instrumentaltignvānena tignvānābhyām tignvānaiḥ
Dativetignvānāya tignvānābhyām tignvānebhyaḥ
Ablativetignvānāt tignvānābhyām tignvānebhyaḥ
Genitivetignvānasya tignvānayoḥ tignvānānām
Locativetignvāne tignvānayoḥ tignvāneṣu

Compound tignvāna -

Adverb -tignvānam -tignvānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria