Declension table of ?tignvāna

Deva

MasculineSingularDualPlural
Nominativetignvānaḥ tignvānau tignvānāḥ
Vocativetignvāna tignvānau tignvānāḥ
Accusativetignvānam tignvānau tignvānān
Instrumentaltignvānena tignvānābhyām tignvānaiḥ tignvānebhiḥ
Dativetignvānāya tignvānābhyām tignvānebhyaḥ
Ablativetignvānāt tignvānābhyām tignvānebhyaḥ
Genitivetignvānasya tignvānayoḥ tignvānānām
Locativetignvāne tignvānayoḥ tignvāneṣu

Compound tignvāna -

Adverb -tignvānam -tignvānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria