Declension table of tigmaśṛṅga

Deva

NeuterSingularDualPlural
Nominativetigmaśṛṅgam tigmaśṛṅge tigmaśṛṅgāṇi
Vocativetigmaśṛṅga tigmaśṛṅge tigmaśṛṅgāṇi
Accusativetigmaśṛṅgam tigmaśṛṅge tigmaśṛṅgāṇi
Instrumentaltigmaśṛṅgeṇa tigmaśṛṅgābhyām tigmaśṛṅgaiḥ
Dativetigmaśṛṅgāya tigmaśṛṅgābhyām tigmaśṛṅgebhyaḥ
Ablativetigmaśṛṅgāt tigmaśṛṅgābhyām tigmaśṛṅgebhyaḥ
Genitivetigmaśṛṅgasya tigmaśṛṅgayoḥ tigmaśṛṅgāṇām
Locativetigmaśṛṅge tigmaśṛṅgayoḥ tigmaśṛṅgeṣu

Compound tigmaśṛṅga -

Adverb -tigmaśṛṅgam -tigmaśṛṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria