सुबन्तावली ?तिग्मवता

Roma

स्त्रीएकद्विबहु
प्रथमातिग्मवता तिग्मवते तिग्मवताः
सम्बोधनम्तिग्मवते तिग्मवते तिग्मवताः
द्वितीयातिग्मवताम् तिग्मवते तिग्मवताः
तृतीयातिग्मवतया तिग्मवताभ्याम् तिग्मवताभिः
चतुर्थीतिग्मवतायै तिग्मवताभ्याम् तिग्मवताभ्यः
पञ्चमीतिग्मवतायाः तिग्मवताभ्याम् तिग्मवताभ्यः
षष्ठीतिग्मवतायाः तिग्मवतयोः तिग्मवतानाम्
सप्तमीतिग्मवतायाम् तिग्मवतयोः तिग्मवतासु

अव्यय ॰तिग्मवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria