Declension table of ?tigmatejana

Deva

MasculineSingularDualPlural
Nominativetigmatejanaḥ tigmatejanau tigmatejanāḥ
Vocativetigmatejana tigmatejanau tigmatejanāḥ
Accusativetigmatejanam tigmatejanau tigmatejanān
Instrumentaltigmatejanena tigmatejanābhyām tigmatejanaiḥ tigmatejanebhiḥ
Dativetigmatejanāya tigmatejanābhyām tigmatejanebhyaḥ
Ablativetigmatejanāt tigmatejanābhyām tigmatejanebhyaḥ
Genitivetigmatejanasya tigmatejanayoḥ tigmatejanānām
Locativetigmatejane tigmatejanayoḥ tigmatejaneṣu

Compound tigmatejana -

Adverb -tigmatejanam -tigmatejanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria