Declension table of ?tigmatā

Deva

FeminineSingularDualPlural
Nominativetigmatā tigmate tigmatāḥ
Vocativetigmate tigmate tigmatāḥ
Accusativetigmatām tigmate tigmatāḥ
Instrumentaltigmatayā tigmatābhyām tigmatābhiḥ
Dativetigmatāyai tigmatābhyām tigmatābhyaḥ
Ablativetigmatāyāḥ tigmatābhyām tigmatābhyaḥ
Genitivetigmatāyāḥ tigmatayoḥ tigmatānām
Locativetigmatāyām tigmatayoḥ tigmatāsu

Adverb -tigmatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria