Declension table of ?tigmamanyu_ā

Deva

FeminineSingularDualPlural
Nominativetigmamanyu_ā tigmamanyu_e tigmamanyu_āḥ
Vocativetigmamanyu_e tigmamanyu_e tigmamanyu_āḥ
Accusativetigmamanyu_ām tigmamanyu_e tigmamanyu_āḥ
Instrumentaltigmamanyu_ayā tigmamanyu_ābhyām tigmamanyu_ābhiḥ
Dativetigmamanyu_āyai tigmamanyu_ābhyām tigmamanyu_ābhyaḥ
Ablativetigmamanyu_āyāḥ tigmamanyu_ābhyām tigmamanyu_ābhyaḥ
Genitivetigmamanyu_āyāḥ tigmamanyu_ayoḥ tigmamanyu_ānām
Locativetigmamanyu_āyām tigmamanyu_ayoḥ tigmamanyu_āsu

Adverb -tigmamanyu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria