सुबन्तावली ?तिग्मजम्भ

Roma

पुमान्एकद्विबहु
प्रथमातिग्मजम्भः तिग्मजम्भौ तिग्मजम्भाः
सम्बोधनम्तिग्मजम्भ तिग्मजम्भौ तिग्मजम्भाः
द्वितीयातिग्मजम्भम् तिग्मजम्भौ तिग्मजम्भान्
तृतीयातिग्मजम्भेन तिग्मजम्भाभ्याम् तिग्मजम्भैः तिग्मजम्भेभिः
चतुर्थीतिग्मजम्भाय तिग्मजम्भाभ्याम् तिग्मजम्भेभ्यः
पञ्चमीतिग्मजम्भात् तिग्मजम्भाभ्याम् तिग्मजम्भेभ्यः
षष्ठीतिग्मजम्भस्य तिग्मजम्भयोः तिग्मजम्भानाम्
सप्तमीतिग्मजम्भे तिग्मजम्भयोः तिग्मजम्भेषु

समास तिग्मजम्भ

अव्यय ॰तिग्मजम्भम् ॰तिग्मजम्भात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria