Declension table of ?tigmāyudhā

Deva

FeminineSingularDualPlural
Nominativetigmāyudhā tigmāyudhe tigmāyudhāḥ
Vocativetigmāyudhe tigmāyudhe tigmāyudhāḥ
Accusativetigmāyudhām tigmāyudhe tigmāyudhāḥ
Instrumentaltigmāyudhayā tigmāyudhābhyām tigmāyudhābhiḥ
Dativetigmāyudhāyai tigmāyudhābhyām tigmāyudhābhyaḥ
Ablativetigmāyudhāyāḥ tigmāyudhābhyām tigmāyudhābhyaḥ
Genitivetigmāyudhāyāḥ tigmāyudhayoḥ tigmāyudhānām
Locativetigmāyudhāyām tigmāyudhayoḥ tigmāyudhāsu

Adverb -tigmāyudham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria