Declension table of ?tigmāyudha

Deva

MasculineSingularDualPlural
Nominativetigmāyudhaḥ tigmāyudhau tigmāyudhāḥ
Vocativetigmāyudha tigmāyudhau tigmāyudhāḥ
Accusativetigmāyudham tigmāyudhau tigmāyudhān
Instrumentaltigmāyudhena tigmāyudhābhyām tigmāyudhaiḥ tigmāyudhebhiḥ
Dativetigmāyudhāya tigmāyudhābhyām tigmāyudhebhyaḥ
Ablativetigmāyudhāt tigmāyudhābhyām tigmāyudhebhyaḥ
Genitivetigmāyudhasya tigmāyudhayoḥ tigmāyudhānām
Locativetigmāyudhe tigmāyudhayoḥ tigmāyudheṣu

Compound tigmāyudha -

Adverb -tigmāyudham -tigmāyudhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria