Declension table of ?tigmātman

Deva

MasculineSingularDualPlural
Nominativetigmātmā tigmātmānau tigmātmānaḥ
Vocativetigmātman tigmātmānau tigmātmānaḥ
Accusativetigmātmānam tigmātmānau tigmātmanaḥ
Instrumentaltigmātmanā tigmātmabhyām tigmātmabhiḥ
Dativetigmātmane tigmātmabhyām tigmātmabhyaḥ
Ablativetigmātmanaḥ tigmātmabhyām tigmātmabhyaḥ
Genitivetigmātmanaḥ tigmātmanoḥ tigmātmanām
Locativetigmātmani tigmātmanoḥ tigmātmasu

Compound tigmātma -

Adverb -tigmātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria