Declension table of ?tigmānīkā

Deva

FeminineSingularDualPlural
Nominativetigmānīkā tigmānīke tigmānīkāḥ
Vocativetigmānīke tigmānīke tigmānīkāḥ
Accusativetigmānīkām tigmānīke tigmānīkāḥ
Instrumentaltigmānīkayā tigmānīkābhyām tigmānīkābhiḥ
Dativetigmānīkāyai tigmānīkābhyām tigmānīkābhyaḥ
Ablativetigmānīkāyāḥ tigmānīkābhyām tigmānīkābhyaḥ
Genitivetigmānīkāyāḥ tigmānīkayoḥ tigmānīkānām
Locativetigmānīkāyām tigmānīkayoḥ tigmānīkāsu

Adverb -tigmānīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria