Declension table of ?tighyamāna

Deva

NeuterSingularDualPlural
Nominativetighyamānam tighyamāne tighyamānāni
Vocativetighyamāna tighyamāne tighyamānāni
Accusativetighyamānam tighyamāne tighyamānāni
Instrumentaltighyamānena tighyamānābhyām tighyamānaiḥ
Dativetighyamānāya tighyamānābhyām tighyamānebhyaḥ
Ablativetighyamānāt tighyamānābhyām tighyamānebhyaḥ
Genitivetighyamānasya tighyamānayoḥ tighyamānānām
Locativetighyamāne tighyamānayoḥ tighyamāneṣu

Compound tighyamāna -

Adverb -tighyamānam -tighyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria