Declension table of ?tighnvāna

Deva

NeuterSingularDualPlural
Nominativetighnvānam tighnvāne tighnvānāni
Vocativetighnvāna tighnvāne tighnvānāni
Accusativetighnvānam tighnvāne tighnvānāni
Instrumentaltighnvānena tighnvānābhyām tighnvānaiḥ
Dativetighnvānāya tighnvānābhyām tighnvānebhyaḥ
Ablativetighnvānāt tighnvānābhyām tighnvānebhyaḥ
Genitivetighnvānasya tighnvānayoḥ tighnvānānām
Locativetighnvāne tighnvānayoḥ tighnvāneṣu

Compound tighnvāna -

Adverb -tighnvānam -tighnvānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria