Declension table of ?tighnuvatī

Deva

FeminineSingularDualPlural
Nominativetighnuvatī tighnuvatyau tighnuvatyaḥ
Vocativetighnuvati tighnuvatyau tighnuvatyaḥ
Accusativetighnuvatīm tighnuvatyau tighnuvatīḥ
Instrumentaltighnuvatyā tighnuvatībhyām tighnuvatībhiḥ
Dativetighnuvatyai tighnuvatībhyām tighnuvatībhyaḥ
Ablativetighnuvatyāḥ tighnuvatībhyām tighnuvatībhyaḥ
Genitivetighnuvatyāḥ tighnuvatyoḥ tighnuvatīnām
Locativetighnuvatyām tighnuvatyoḥ tighnuvatīṣu

Compound tighnuvati - tighnuvatī -

Adverb -tighnuvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria