Declension table of ?tigdhavatī

Deva

FeminineSingularDualPlural
Nominativetigdhavatī tigdhavatyau tigdhavatyaḥ
Vocativetigdhavati tigdhavatyau tigdhavatyaḥ
Accusativetigdhavatīm tigdhavatyau tigdhavatīḥ
Instrumentaltigdhavatyā tigdhavatībhyām tigdhavatībhiḥ
Dativetigdhavatyai tigdhavatībhyām tigdhavatībhyaḥ
Ablativetigdhavatyāḥ tigdhavatībhyām tigdhavatībhyaḥ
Genitivetigdhavatyāḥ tigdhavatyoḥ tigdhavatīnām
Locativetigdhavatyām tigdhavatyoḥ tigdhavatīṣu

Compound tigdhavati - tigdhavatī -

Adverb -tigdhavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria