Declension table of ?tigdhavat

Deva

NeuterSingularDualPlural
Nominativetigdhavat tigdhavantī tigdhavatī tigdhavanti
Vocativetigdhavat tigdhavantī tigdhavatī tigdhavanti
Accusativetigdhavat tigdhavantī tigdhavatī tigdhavanti
Instrumentaltigdhavatā tigdhavadbhyām tigdhavadbhiḥ
Dativetigdhavate tigdhavadbhyām tigdhavadbhyaḥ
Ablativetigdhavataḥ tigdhavadbhyām tigdhavadbhyaḥ
Genitivetigdhavataḥ tigdhavatoḥ tigdhavatām
Locativetigdhavati tigdhavatoḥ tigdhavatsu

Adverb -tigdhavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria