Declension table of ?tigdhavat

Deva

MasculineSingularDualPlural
Nominativetigdhavān tigdhavantau tigdhavantaḥ
Vocativetigdhavan tigdhavantau tigdhavantaḥ
Accusativetigdhavantam tigdhavantau tigdhavataḥ
Instrumentaltigdhavatā tigdhavadbhyām tigdhavadbhiḥ
Dativetigdhavate tigdhavadbhyām tigdhavadbhyaḥ
Ablativetigdhavataḥ tigdhavadbhyām tigdhavadbhyaḥ
Genitivetigdhavataḥ tigdhavatoḥ tigdhavatām
Locativetigdhavati tigdhavatoḥ tigdhavatsu

Compound tigdhavat -

Adverb -tigdhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria