Declension table of ?tigdhā

Deva

FeminineSingularDualPlural
Nominativetigdhā tigdhe tigdhāḥ
Vocativetigdhe tigdhe tigdhāḥ
Accusativetigdhām tigdhe tigdhāḥ
Instrumentaltigdhayā tigdhābhyām tigdhābhiḥ
Dativetigdhāyai tigdhābhyām tigdhābhyaḥ
Ablativetigdhāyāḥ tigdhābhyām tigdhābhyaḥ
Genitivetigdhāyāḥ tigdhayoḥ tigdhānām
Locativetigdhāyām tigdhayoḥ tigdhāsu

Adverb -tigdham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria