Declension table of ?tigdha

Deva

NeuterSingularDualPlural
Nominativetigdham tigdhe tigdhāni
Vocativetigdha tigdhe tigdhāni
Accusativetigdham tigdhe tigdhāni
Instrumentaltigdhena tigdhābhyām tigdhaiḥ
Dativetigdhāya tigdhābhyām tigdhebhyaḥ
Ablativetigdhāt tigdhābhyām tigdhebhyaḥ
Genitivetigdhasya tigdhayoḥ tigdhānām
Locativetigdhe tigdhayoḥ tigdheṣu

Compound tigdha -

Adverb -tigdham -tigdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria