सुबन्तावली ?तिङ्सुबन्तचय

Roma

पुमान्एकद्विबहु
प्रथमातिङ्सुबन्तचयः तिङ्सुबन्तचयौ तिङ्सुबन्तचयाः
सम्बोधनम्तिङ्सुबन्तचय तिङ्सुबन्तचयौ तिङ्सुबन्तचयाः
द्वितीयातिङ्सुबन्तचयम् तिङ्सुबन्तचयौ तिङ्सुबन्तचयान्
तृतीयातिङ्सुबन्तचयेन तिङ्सुबन्तचयाभ्याम् तिङ्सुबन्तचयैः तिङ्सुबन्तचयेभिः
चतुर्थीतिङ्सुबन्तचयाय तिङ्सुबन्तचयाभ्याम् तिङ्सुबन्तचयेभ्यः
पञ्चमीतिङ्सुबन्तचयात् तिङ्सुबन्तचयाभ्याम् तिङ्सुबन्तचयेभ्यः
षष्ठीतिङ्सुबन्तचयस्य तिङ्सुबन्तचययोः तिङ्सुबन्तचयानाम्
सप्तमीतिङ्सुबन्तचये तिङ्सुबन्तचययोः तिङ्सुबन्तचयेषु

समास तिङ्सुबन्तचय

अव्यय ॰तिङ्सुबन्तचयम् ॰तिङ्सुबन्तचयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria