Declension table of tiṅanta

Deva

NeuterSingularDualPlural
Nominativetiṅantam tiṅante tiṅantāni
Vocativetiṅanta tiṅante tiṅantāni
Accusativetiṅantam tiṅante tiṅantāni
Instrumentaltiṅantena tiṅantābhyām tiṅantaiḥ
Dativetiṅantāya tiṅantābhyām tiṅantebhyaḥ
Ablativetiṅantāt tiṅantābhyām tiṅantebhyaḥ
Genitivetiṅantasya tiṅantayoḥ tiṅantānām
Locativetiṅante tiṅantayoḥ tiṅanteṣu

Compound tiṅanta -

Adverb -tiṅantam -tiṅantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria