सुबन्तावली ?तिष्यपुनर्वसवीया

Roma

स्त्रीएकद्विबहु
प्रथमातिष्यपुनर्वसवीया तिष्यपुनर्वसवीये तिष्यपुनर्वसवीयाः
सम्बोधनम्तिष्यपुनर्वसवीये तिष्यपुनर्वसवीये तिष्यपुनर्वसवीयाः
द्वितीयातिष्यपुनर्वसवीयाम् तिष्यपुनर्वसवीये तिष्यपुनर्वसवीयाः
तृतीयातिष्यपुनर्वसवीयया तिष्यपुनर्वसवीयाभ्याम् तिष्यपुनर्वसवीयाभिः
चतुर्थीतिष्यपुनर्वसवीयायै तिष्यपुनर्वसवीयाभ्याम् तिष्यपुनर्वसवीयाभ्यः
पञ्चमीतिष्यपुनर्वसवीयायाः तिष्यपुनर्वसवीयाभ्याम् तिष्यपुनर्वसवीयाभ्यः
षष्ठीतिष्यपुनर्वसवीयायाः तिष्यपुनर्वसवीययोः तिष्यपुनर्वसवीयानाम्
सप्तमीतिष्यपुनर्वसवीयायाम् तिष्यपुनर्वसवीययोः तिष्यपुनर्वसवीयासु

अव्यय ॰तिष्यपुनर्वसवीयम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria