Declension table of ?tiṣyāmratīrtha

Deva

NeuterSingularDualPlural
Nominativetiṣyāmratīrtham tiṣyāmratīrthe tiṣyāmratīrthāni
Vocativetiṣyāmratīrtha tiṣyāmratīrthe tiṣyāmratīrthāni
Accusativetiṣyāmratīrtham tiṣyāmratīrthe tiṣyāmratīrthāni
Instrumentaltiṣyāmratīrthena tiṣyāmratīrthābhyām tiṣyāmratīrthaiḥ
Dativetiṣyāmratīrthāya tiṣyāmratīrthābhyām tiṣyāmratīrthebhyaḥ
Ablativetiṣyāmratīrthāt tiṣyāmratīrthābhyām tiṣyāmratīrthebhyaḥ
Genitivetiṣyāmratīrthasya tiṣyāmratīrthayoḥ tiṣyāmratīrthānām
Locativetiṣyāmratīrthe tiṣyāmratīrthayoḥ tiṣyāmratīrtheṣu

Compound tiṣyāmratīrtha -

Adverb -tiṣyāmratīrtham -tiṣyāmratīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria