Declension table of ?tiṣṭinvas

Deva

NeuterSingularDualPlural
Nominativetiṣṭinvat tiṣṭinuṣī tiṣṭinvāṃsi
Vocativetiṣṭinvat tiṣṭinuṣī tiṣṭinvāṃsi
Accusativetiṣṭinvat tiṣṭinuṣī tiṣṭinvāṃsi
Instrumentaltiṣṭinuṣā tiṣṭinvadbhyām tiṣṭinvadbhiḥ
Dativetiṣṭinuṣe tiṣṭinvadbhyām tiṣṭinvadbhyaḥ
Ablativetiṣṭinuṣaḥ tiṣṭinvadbhyām tiṣṭinvadbhyaḥ
Genitivetiṣṭinuṣaḥ tiṣṭinuṣoḥ tiṣṭinuṣām
Locativetiṣṭinuṣi tiṣṭinuṣoḥ tiṣṭinvatsu

Compound tiṣṭinvat -

Adverb -tiṣṭinvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria