Declension table of ?tiṣṭinvas

Deva

MasculineSingularDualPlural
Nominativetiṣṭinvān tiṣṭinvāṃsau tiṣṭinvāṃsaḥ
Vocativetiṣṭinvan tiṣṭinvāṃsau tiṣṭinvāṃsaḥ
Accusativetiṣṭinvāṃsam tiṣṭinvāṃsau tiṣṭinuṣaḥ
Instrumentaltiṣṭinuṣā tiṣṭinvadbhyām tiṣṭinvadbhiḥ
Dativetiṣṭinuṣe tiṣṭinvadbhyām tiṣṭinvadbhyaḥ
Ablativetiṣṭinuṣaḥ tiṣṭinvadbhyām tiṣṭinvadbhyaḥ
Genitivetiṣṭinuṣaḥ tiṣṭinuṣoḥ tiṣṭinuṣām
Locativetiṣṭinuṣi tiṣṭinuṣoḥ tiṣṭinvatsu

Compound tiṣṭinvat -

Adverb -tiṣṭinvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria