Declension table of ?tiṣṭimuṣī

Deva

FeminineSingularDualPlural
Nominativetiṣṭimuṣī tiṣṭimuṣyau tiṣṭimuṣyaḥ
Vocativetiṣṭimuṣi tiṣṭimuṣyau tiṣṭimuṣyaḥ
Accusativetiṣṭimuṣīm tiṣṭimuṣyau tiṣṭimuṣīḥ
Instrumentaltiṣṭimuṣyā tiṣṭimuṣībhyām tiṣṭimuṣībhiḥ
Dativetiṣṭimuṣyai tiṣṭimuṣībhyām tiṣṭimuṣībhyaḥ
Ablativetiṣṭimuṣyāḥ tiṣṭimuṣībhyām tiṣṭimuṣībhyaḥ
Genitivetiṣṭimuṣyāḥ tiṣṭimuṣyoḥ tiṣṭimuṣīṇām
Locativetiṣṭimuṣyām tiṣṭimuṣyoḥ tiṣṭimuṣīṣu

Compound tiṣṭimuṣi - tiṣṭimuṣī -

Adverb -tiṣṭimuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria