Declension table of tiṣṭhat

Deva

MasculineSingularDualPlural
Nominativetiṣṭhan tiṣṭhantau tiṣṭhantaḥ
Vocativetiṣṭhan tiṣṭhantau tiṣṭhantaḥ
Accusativetiṣṭhantam tiṣṭhantau tiṣṭhataḥ
Instrumentaltiṣṭhatā tiṣṭhadbhyām tiṣṭhadbhiḥ
Dativetiṣṭhate tiṣṭhadbhyām tiṣṭhadbhyaḥ
Ablativetiṣṭhataḥ tiṣṭhadbhyām tiṣṭhadbhyaḥ
Genitivetiṣṭhataḥ tiṣṭhatoḥ tiṣṭhatām
Locativetiṣṭhati tiṣṭhatoḥ tiṣṭhatsu

Compound tiṣṭhat -

Adverb -tiṣṭhantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria