Declension table of ?tiṣṭhamānāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | tiṣṭhamānā | tiṣṭhamāne | tiṣṭhamānāḥ |
Vocative | tiṣṭhamāne | tiṣṭhamāne | tiṣṭhamānāḥ |
Accusative | tiṣṭhamānām | tiṣṭhamāne | tiṣṭhamānāḥ |
Instrumental | tiṣṭhamānayā | tiṣṭhamānābhyām | tiṣṭhamānābhiḥ |
Dative | tiṣṭhamānāyai | tiṣṭhamānābhyām | tiṣṭhamānābhyaḥ |
Ablative | tiṣṭhamānāyāḥ | tiṣṭhamānābhyām | tiṣṭhamānābhyaḥ |
Genitive | tiṣṭhamānāyāḥ | tiṣṭhamānayoḥ | tiṣṭhamānānām |
Locative | tiṣṭhamānāyām | tiṣṭhamānayoḥ | tiṣṭhamānāsu |