Declension table of ?tiṣṭhamāna

Deva

MasculineSingularDualPlural
Nominativetiṣṭhamānaḥ tiṣṭhamānau tiṣṭhamānāḥ
Vocativetiṣṭhamāna tiṣṭhamānau tiṣṭhamānāḥ
Accusativetiṣṭhamānam tiṣṭhamānau tiṣṭhamānān
Instrumentaltiṣṭhamānena tiṣṭhamānābhyām tiṣṭhamānaiḥ tiṣṭhamānebhiḥ
Dativetiṣṭhamānāya tiṣṭhamānābhyām tiṣṭhamānebhyaḥ
Ablativetiṣṭhamānāt tiṣṭhamānābhyām tiṣṭhamānebhyaḥ
Genitivetiṣṭhamānasya tiṣṭhamānayoḥ tiṣṭhamānānām
Locativetiṣṭhamāne tiṣṭhamānayoḥ tiṣṭhamāneṣu

Compound tiṣṭhamāna -

Adverb -tiṣṭhamānam -tiṣṭhamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria