Declension table of ?tiṇisa

Deva

MasculineSingularDualPlural
Nominativetiṇisaḥ tiṇisau tiṇisāḥ
Vocativetiṇisa tiṇisau tiṇisāḥ
Accusativetiṇisam tiṇisau tiṇisān
Instrumentaltiṇisena tiṇisābhyām tiṇisaiḥ tiṇisebhiḥ
Dativetiṇisāya tiṇisābhyām tiṇisebhyaḥ
Ablativetiṇisāt tiṇisābhyām tiṇisebhyaḥ
Genitivetiṇisasya tiṇisayoḥ tiṇisānām
Locativetiṇise tiṇisayoḥ tiṇiseṣu

Compound tiṇisa -

Adverb -tiṇisam -tiṇisāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria