Declension table of ?thurvyamāṇā

Deva

FeminineSingularDualPlural
Nominativethurvyamāṇā thurvyamāṇe thurvyamāṇāḥ
Vocativethurvyamāṇe thurvyamāṇe thurvyamāṇāḥ
Accusativethurvyamāṇām thurvyamāṇe thurvyamāṇāḥ
Instrumentalthurvyamāṇayā thurvyamāṇābhyām thurvyamāṇābhiḥ
Dativethurvyamāṇāyai thurvyamāṇābhyām thurvyamāṇābhyaḥ
Ablativethurvyamāṇāyāḥ thurvyamāṇābhyām thurvyamāṇābhyaḥ
Genitivethurvyamāṇāyāḥ thurvyamāṇayoḥ thurvyamāṇānām
Locativethurvyamāṇāyām thurvyamāṇayoḥ thurvyamāṇāsu

Adverb -thurvyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria