Declension table of ?thurvyamāṇa

Deva

NeuterSingularDualPlural
Nominativethurvyamāṇam thurvyamāṇe thurvyamāṇāni
Vocativethurvyamāṇa thurvyamāṇe thurvyamāṇāni
Accusativethurvyamāṇam thurvyamāṇe thurvyamāṇāni
Instrumentalthurvyamāṇena thurvyamāṇābhyām thurvyamāṇaiḥ
Dativethurvyamāṇāya thurvyamāṇābhyām thurvyamāṇebhyaḥ
Ablativethurvyamāṇāt thurvyamāṇābhyām thurvyamāṇebhyaḥ
Genitivethurvyamāṇasya thurvyamāṇayoḥ thurvyamāṇānām
Locativethurvyamāṇe thurvyamāṇayoḥ thurvyamāṇeṣu

Compound thurvyamāṇa -

Adverb -thurvyamāṇam -thurvyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria