Declension table of ?thurvyamāṇa

Deva

MasculineSingularDualPlural
Nominativethurvyamāṇaḥ thurvyamāṇau thurvyamāṇāḥ
Vocativethurvyamāṇa thurvyamāṇau thurvyamāṇāḥ
Accusativethurvyamāṇam thurvyamāṇau thurvyamāṇān
Instrumentalthurvyamāṇena thurvyamāṇābhyām thurvyamāṇaiḥ thurvyamāṇebhiḥ
Dativethurvyamāṇāya thurvyamāṇābhyām thurvyamāṇebhyaḥ
Ablativethurvyamāṇāt thurvyamāṇābhyām thurvyamāṇebhyaḥ
Genitivethurvyamāṇasya thurvyamāṇayoḥ thurvyamāṇānām
Locativethurvyamāṇe thurvyamāṇayoḥ thurvyamāṇeṣu

Compound thurvyamāṇa -

Adverb -thurvyamāṇam -thurvyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria