Declension table of ?thurvitavatī

Deva

FeminineSingularDualPlural
Nominativethurvitavatī thurvitavatyau thurvitavatyaḥ
Vocativethurvitavati thurvitavatyau thurvitavatyaḥ
Accusativethurvitavatīm thurvitavatyau thurvitavatīḥ
Instrumentalthurvitavatyā thurvitavatībhyām thurvitavatībhiḥ
Dativethurvitavatyai thurvitavatībhyām thurvitavatībhyaḥ
Ablativethurvitavatyāḥ thurvitavatībhyām thurvitavatībhyaḥ
Genitivethurvitavatyāḥ thurvitavatyoḥ thurvitavatīnām
Locativethurvitavatyām thurvitavatyoḥ thurvitavatīṣu

Compound thurvitavati - thurvitavatī -

Adverb -thurvitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria