Declension table of ?thurvitavat

Deva

NeuterSingularDualPlural
Nominativethurvitavat thurvitavantī thurvitavatī thurvitavanti
Vocativethurvitavat thurvitavantī thurvitavatī thurvitavanti
Accusativethurvitavat thurvitavantī thurvitavatī thurvitavanti
Instrumentalthurvitavatā thurvitavadbhyām thurvitavadbhiḥ
Dativethurvitavate thurvitavadbhyām thurvitavadbhyaḥ
Ablativethurvitavataḥ thurvitavadbhyām thurvitavadbhyaḥ
Genitivethurvitavataḥ thurvitavatoḥ thurvitavatām
Locativethurvitavati thurvitavatoḥ thurvitavatsu

Adverb -thurvitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria