Declension table of ?thurvitavat

Deva

MasculineSingularDualPlural
Nominativethurvitavān thurvitavantau thurvitavantaḥ
Vocativethurvitavan thurvitavantau thurvitavantaḥ
Accusativethurvitavantam thurvitavantau thurvitavataḥ
Instrumentalthurvitavatā thurvitavadbhyām thurvitavadbhiḥ
Dativethurvitavate thurvitavadbhyām thurvitavadbhyaḥ
Ablativethurvitavataḥ thurvitavadbhyām thurvitavadbhyaḥ
Genitivethurvitavataḥ thurvitavatoḥ thurvitavatām
Locativethurvitavati thurvitavatoḥ thurvitavatsu

Compound thurvitavat -

Adverb -thurvitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria