सुबन्तावली ?थुर्विष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाथुर्विष्यन्ती थुर्विष्यन्त्यौ थुर्विष्यन्त्यः
सम्बोधनम्थुर्विष्यन्ति थुर्विष्यन्त्यौ थुर्विष्यन्त्यः
द्वितीयाथुर्विष्यन्तीम् थुर्विष्यन्त्यौ थुर्विष्यन्तीः
तृतीयाथुर्विष्यन्त्या थुर्विष्यन्तीभ्याम् थुर्विष्यन्तीभिः
चतुर्थीथुर्विष्यन्त्यै थुर्विष्यन्तीभ्याम् थुर्विष्यन्तीभ्यः
पञ्चमीथुर्विष्यन्त्याः थुर्विष्यन्तीभ्याम् थुर्विष्यन्तीभ्यः
षष्ठीथुर्विष्यन्त्याः थुर्विष्यन्त्योः थुर्विष्यन्तीनाम्
सप्तमीथुर्विष्यन्त्याम् थुर्विष्यन्त्योः थुर्विष्यन्तीषु

समास थुर्विष्यन्ति थुर्विष्यन्ती

अव्यय ॰थुर्विष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria