Declension table of ?thurviṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativethurviṣyamāṇam thurviṣyamāṇe thurviṣyamāṇāni
Vocativethurviṣyamāṇa thurviṣyamāṇe thurviṣyamāṇāni
Accusativethurviṣyamāṇam thurviṣyamāṇe thurviṣyamāṇāni
Instrumentalthurviṣyamāṇena thurviṣyamāṇābhyām thurviṣyamāṇaiḥ
Dativethurviṣyamāṇāya thurviṣyamāṇābhyām thurviṣyamāṇebhyaḥ
Ablativethurviṣyamāṇāt thurviṣyamāṇābhyām thurviṣyamāṇebhyaḥ
Genitivethurviṣyamāṇasya thurviṣyamāṇayoḥ thurviṣyamāṇānām
Locativethurviṣyamāṇe thurviṣyamāṇayoḥ thurviṣyamāṇeṣu

Compound thurviṣyamāṇa -

Adverb -thurviṣyamāṇam -thurviṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria