सुबन्तावली ?थुर्विष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाथुर्विष्यमाणः थुर्विष्यमाणौ थुर्विष्यमाणाः
सम्बोधनम्थुर्विष्यमाण थुर्विष्यमाणौ थुर्विष्यमाणाः
द्वितीयाथुर्विष्यमाणम् थुर्विष्यमाणौ थुर्विष्यमाणान्
तृतीयाथुर्विष्यमाणेन थुर्विष्यमाणाभ्याम् थुर्विष्यमाणैः थुर्विष्यमाणेभिः
चतुर्थीथुर्विष्यमाणाय थुर्विष्यमाणाभ्याम् थुर्विष्यमाणेभ्यः
पञ्चमीथुर्विष्यमाणात् थुर्विष्यमाणाभ्याम् थुर्विष्यमाणेभ्यः
षष्ठीथुर्विष्यमाणस्य थुर्विष्यमाणयोः थुर्विष्यमाणानाम्
सप्तमीथुर्विष्यमाणे थुर्विष्यमाणयोः थुर्विष्यमाणेषु

समास थुर्विष्यमाण

अव्यय ॰थुर्विष्यमाणम् ॰थुर्विष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria