Declension table of ?thurvamāṇa

Deva

MasculineSingularDualPlural
Nominativethurvamāṇaḥ thurvamāṇau thurvamāṇāḥ
Vocativethurvamāṇa thurvamāṇau thurvamāṇāḥ
Accusativethurvamāṇam thurvamāṇau thurvamāṇān
Instrumentalthurvamāṇena thurvamāṇābhyām thurvamāṇaiḥ thurvamāṇebhiḥ
Dativethurvamāṇāya thurvamāṇābhyām thurvamāṇebhyaḥ
Ablativethurvamāṇāt thurvamāṇābhyām thurvamāṇebhyaḥ
Genitivethurvamāṇasya thurvamāṇayoḥ thurvamāṇānām
Locativethurvamāṇe thurvamāṇayoḥ thurvamāṇeṣu

Compound thurvamāṇa -

Adverb -thurvamāṇam -thurvamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria