Declension table of ?thurvaṇīya

Deva

NeuterSingularDualPlural
Nominativethurvaṇīyam thurvaṇīye thurvaṇīyāni
Vocativethurvaṇīya thurvaṇīye thurvaṇīyāni
Accusativethurvaṇīyam thurvaṇīye thurvaṇīyāni
Instrumentalthurvaṇīyena thurvaṇīyābhyām thurvaṇīyaiḥ
Dativethurvaṇīyāya thurvaṇīyābhyām thurvaṇīyebhyaḥ
Ablativethurvaṇīyāt thurvaṇīyābhyām thurvaṇīyebhyaḥ
Genitivethurvaṇīyasya thurvaṇīyayoḥ thurvaṇīyānām
Locativethurvaṇīye thurvaṇīyayoḥ thurvaṇīyeṣu

Compound thurvaṇīya -

Adverb -thurvaṇīyam -thurvaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria