Declension table of ?tepiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativetepiṣyamāṇaḥ tepiṣyamāṇau tepiṣyamāṇāḥ
Vocativetepiṣyamāṇa tepiṣyamāṇau tepiṣyamāṇāḥ
Accusativetepiṣyamāṇam tepiṣyamāṇau tepiṣyamāṇān
Instrumentaltepiṣyamāṇena tepiṣyamāṇābhyām tepiṣyamāṇaiḥ tepiṣyamāṇebhiḥ
Dativetepiṣyamāṇāya tepiṣyamāṇābhyām tepiṣyamāṇebhyaḥ
Ablativetepiṣyamāṇāt tepiṣyamāṇābhyām tepiṣyamāṇebhyaḥ
Genitivetepiṣyamāṇasya tepiṣyamāṇayoḥ tepiṣyamāṇānām
Locativetepiṣyamāṇe tepiṣyamāṇayoḥ tepiṣyamāṇeṣu

Compound tepiṣyamāṇa -

Adverb -tepiṣyamāṇam -tepiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria