Declension table of ?tepantī

Deva

FeminineSingularDualPlural
Nominativetepantī tepantyau tepantyaḥ
Vocativetepanti tepantyau tepantyaḥ
Accusativetepantīm tepantyau tepantīḥ
Instrumentaltepantyā tepantībhyām tepantībhiḥ
Dativetepantyai tepantībhyām tepantībhyaḥ
Ablativetepantyāḥ tepantībhyām tepantībhyaḥ
Genitivetepantyāḥ tepantyoḥ tepantīnām
Locativetepantyām tepantyoḥ tepantīṣu

Compound tepanti - tepantī -

Adverb -tepanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria